bhairav kavach No Further a Mystery

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

೨೨

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।



ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥

मालिनी पुत्रकः पातु पशूनश्वान् more info गजस्तथा

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page